Declension table of ?kuvalayavatī

Deva

FeminineSingularDualPlural
Nominativekuvalayavatī kuvalayavatyau kuvalayavatyaḥ
Vocativekuvalayavati kuvalayavatyau kuvalayavatyaḥ
Accusativekuvalayavatīm kuvalayavatyau kuvalayavatīḥ
Instrumentalkuvalayavatyā kuvalayavatībhyām kuvalayavatībhiḥ
Dativekuvalayavatyai kuvalayavatībhyām kuvalayavatībhyaḥ
Ablativekuvalayavatyāḥ kuvalayavatībhyām kuvalayavatībhyaḥ
Genitivekuvalayavatyāḥ kuvalayavatyoḥ kuvalayavatīnām
Locativekuvalayavatyām kuvalayavatyoḥ kuvalayavatīṣu

Compound kuvalayavati - kuvalayavatī -

Adverb -kuvalayavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria