Declension table of kūrmapurāṇa

Deva

NeuterSingularDualPlural
Nominativekūrmapurāṇam kūrmapurāṇe kūrmapurāṇāni
Vocativekūrmapurāṇa kūrmapurāṇe kūrmapurāṇāni
Accusativekūrmapurāṇam kūrmapurāṇe kūrmapurāṇāni
Instrumentalkūrmapurāṇena kūrmapurāṇābhyām kūrmapurāṇaiḥ
Dativekūrmapurāṇāya kūrmapurāṇābhyām kūrmapurāṇebhyaḥ
Ablativekūrmapurāṇāt kūrmapurāṇābhyām kūrmapurāṇebhyaḥ
Genitivekūrmapurāṇasya kūrmapurāṇayoḥ kūrmapurāṇānām
Locativekūrmapurāṇe kūrmapurāṇayoḥ kūrmapurāṇeṣu

Compound kūrmapurāṇa -

Adverb -kūrmapurāṇam -kūrmapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria