Declension table of ?kūrmanātha

Deva

MasculineSingularDualPlural
Nominativekūrmanāthaḥ kūrmanāthau kūrmanāthāḥ
Vocativekūrmanātha kūrmanāthau kūrmanāthāḥ
Accusativekūrmanātham kūrmanāthau kūrmanāthān
Instrumentalkūrmanāthena kūrmanāthābhyām kūrmanāthaiḥ kūrmanāthebhiḥ
Dativekūrmanāthāya kūrmanāthābhyām kūrmanāthebhyaḥ
Ablativekūrmanāthāt kūrmanāthābhyām kūrmanāthebhyaḥ
Genitivekūrmanāthasya kūrmanāthayoḥ kūrmanāthānām
Locativekūrmanāthe kūrmanāthayoḥ kūrmanātheṣu

Compound kūrmanātha -

Adverb -kūrmanātham -kūrmanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria