Declension table of ?kūpuṣa

Deva

NeuterSingularDualPlural
Nominativekūpuṣam kūpuṣe kūpuṣāṇi
Vocativekūpuṣa kūpuṣe kūpuṣāṇi
Accusativekūpuṣam kūpuṣe kūpuṣāṇi
Instrumentalkūpuṣeṇa kūpuṣābhyām kūpuṣaiḥ
Dativekūpuṣāya kūpuṣābhyām kūpuṣebhyaḥ
Ablativekūpuṣāt kūpuṣābhyām kūpuṣebhyaḥ
Genitivekūpuṣasya kūpuṣayoḥ kūpuṣāṇām
Locativekūpuṣe kūpuṣayoḥ kūpuṣeṣu

Compound kūpuṣa -

Adverb -kūpuṣam -kūpuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria