Declension table of kūpakhānaka

Deva

MasculineSingularDualPlural
Nominativekūpakhānakaḥ kūpakhānakau kūpakhānakāḥ
Vocativekūpakhānaka kūpakhānakau kūpakhānakāḥ
Accusativekūpakhānakam kūpakhānakau kūpakhānakān
Instrumentalkūpakhānakena kūpakhānakābhyām kūpakhānakaiḥ kūpakhānakebhiḥ
Dativekūpakhānakāya kūpakhānakābhyām kūpakhānakebhyaḥ
Ablativekūpakhānakāt kūpakhānakābhyām kūpakhānakebhyaḥ
Genitivekūpakhānakasya kūpakhānakayoḥ kūpakhānakānām
Locativekūpakhānake kūpakhānakayoḥ kūpakhānakeṣu

Compound kūpakhānaka -

Adverb -kūpakhānakam -kūpakhānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria