Declension table of ?kūpadardura

Deva

MasculineSingularDualPlural
Nominativekūpadarduraḥ kūpadardurau kūpadardurāḥ
Vocativekūpadardura kūpadardurau kūpadardurāḥ
Accusativekūpadarduram kūpadardurau kūpadardurān
Instrumentalkūpadardureṇa kūpadardurābhyām kūpadarduraiḥ kūpadardurebhiḥ
Dativekūpadardurāya kūpadardurābhyām kūpadardurebhyaḥ
Ablativekūpadardurāt kūpadardurābhyām kūpadardurebhyaḥ
Genitivekūpadardurasya kūpadardurayoḥ kūpadardurāṇām
Locativekūpadardure kūpadardurayoḥ kūpadardureṣu

Compound kūpadardura -

Adverb -kūpadarduram -kūpadardurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria