Declension table of ?kūpadanḍa

Deva

MasculineSingularDualPlural
Nominativekūpadanḍaḥ kūpadanḍau kūpadanḍāḥ
Vocativekūpadanḍa kūpadanḍau kūpadanḍāḥ
Accusativekūpadanḍam kūpadanḍau kūpadanḍān
Instrumentalkūpadanḍena kūpadanḍābhyām kūpadanḍaiḥ kūpadanḍebhiḥ
Dativekūpadanḍāya kūpadanḍābhyām kūpadanḍebhyaḥ
Ablativekūpadanḍāt kūpadanḍābhyām kūpadanḍebhyaḥ
Genitivekūpadanḍasya kūpadanḍayoḥ kūpadanḍānām
Locativekūpadanḍe kūpadanḍayoḥ kūpadanḍeṣu

Compound kūpadanḍa -

Adverb -kūpadanḍam -kūpadanḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria