Declension table of ?kūlavatā

Deva

FeminineSingularDualPlural
Nominativekūlavatā kūlavate kūlavatāḥ
Vocativekūlavate kūlavate kūlavatāḥ
Accusativekūlavatām kūlavate kūlavatāḥ
Instrumentalkūlavatayā kūlavatābhyām kūlavatābhiḥ
Dativekūlavatāyai kūlavatābhyām kūlavatābhyaḥ
Ablativekūlavatāyāḥ kūlavatābhyām kūlavatābhyaḥ
Genitivekūlavatāyāḥ kūlavatayoḥ kūlavatānām
Locativekūlavatāyām kūlavatayoḥ kūlavatāsu

Adverb -kūlavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria