Declension table of ?kūlabhū

Deva

FeminineSingularDualPlural
Nominativekūlabhūḥ kūlabhuvau kūlabhuvaḥ
Vocativekūlabhūḥ kūlabhu kūlabhuvau kūlabhuvaḥ
Accusativekūlabhuvam kūlabhuvau kūlabhuvaḥ
Instrumentalkūlabhuvā kūlabhūbhyām kūlabhūbhiḥ
Dativekūlabhuvai kūlabhuve kūlabhūbhyām kūlabhūbhyaḥ
Ablativekūlabhuvāḥ kūlabhuvaḥ kūlabhūbhyām kūlabhūbhyaḥ
Genitivekūlabhuvāḥ kūlabhuvaḥ kūlabhuvoḥ kūlabhūnām kūlabhuvām
Locativekūlabhuvi kūlabhuvām kūlabhuvoḥ kūlabhūṣu

Compound kūlabhū -

Adverb -kūlabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria