Declension table of ?kūlandhayī

Deva

FeminineSingularDualPlural
Nominativekūlandhayī kūlandhayyau kūlandhayyaḥ
Vocativekūlandhayi kūlandhayyau kūlandhayyaḥ
Accusativekūlandhayīm kūlandhayyau kūlandhayīḥ
Instrumentalkūlandhayyā kūlandhayībhyām kūlandhayībhiḥ
Dativekūlandhayyai kūlandhayībhyām kūlandhayībhyaḥ
Ablativekūlandhayyāḥ kūlandhayībhyām kūlandhayībhyaḥ
Genitivekūlandhayyāḥ kūlandhayyoḥ kūlandhayīnām
Locativekūlandhayyām kūlandhayyoḥ kūlandhayīṣu

Compound kūlandhayi - kūlandhayī -

Adverb -kūlandhayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria