Declension table of ?kūṭayuddha

Deva

NeuterSingularDualPlural
Nominativekūṭayuddham kūṭayuddhe kūṭayuddhāni
Vocativekūṭayuddha kūṭayuddhe kūṭayuddhāni
Accusativekūṭayuddham kūṭayuddhe kūṭayuddhāni
Instrumentalkūṭayuddhena kūṭayuddhābhyām kūṭayuddhaiḥ
Dativekūṭayuddhāya kūṭayuddhābhyām kūṭayuddhebhyaḥ
Ablativekūṭayuddhāt kūṭayuddhābhyām kūṭayuddhebhyaḥ
Genitivekūṭayuddhasya kūṭayuddhayoḥ kūṭayuddhānām
Locativekūṭayuddhe kūṭayuddhayoḥ kūṭayuddheṣu

Compound kūṭayuddha -

Adverb -kūṭayuddham -kūṭayuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria