Declension table of ?kūṭatva

Deva

NeuterSingularDualPlural
Nominativekūṭatvam kūṭatve kūṭatvāni
Vocativekūṭatva kūṭatve kūṭatvāni
Accusativekūṭatvam kūṭatve kūṭatvāni
Instrumentalkūṭatvena kūṭatvābhyām kūṭatvaiḥ
Dativekūṭatvāya kūṭatvābhyām kūṭatvebhyaḥ
Ablativekūṭatvāt kūṭatvābhyām kūṭatvebhyaḥ
Genitivekūṭatvasya kūṭatvayoḥ kūṭatvānām
Locativekūṭatve kūṭatvayoḥ kūṭatveṣu

Compound kūṭatva -

Adverb -kūṭatvam -kūṭatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria