Declension table of ?kūṭatakṣā

Deva

FeminineSingularDualPlural
Nominativekūṭatakṣā kūṭatakṣe kūṭatakṣāḥ
Vocativekūṭatakṣe kūṭatakṣe kūṭatakṣāḥ
Accusativekūṭatakṣām kūṭatakṣe kūṭatakṣāḥ
Instrumentalkūṭatakṣayā kūṭatakṣābhyām kūṭatakṣābhiḥ
Dativekūṭatakṣāyai kūṭatakṣābhyām kūṭatakṣābhyaḥ
Ablativekūṭatakṣāyāḥ kūṭatakṣābhyām kūṭatakṣābhyaḥ
Genitivekūṭatakṣāyāḥ kūṭatakṣayoḥ kūṭatakṣāṇām
Locativekūṭatakṣāyām kūṭatakṣayoḥ kūṭatakṣāsu

Adverb -kūṭatakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria