Declension table of ?kūṭatakṣ

Deva

MasculineSingularDualPlural
Nominativekūṭatak kūṭatakṣau kūṭatakṣaḥ
Vocativekūṭatak kūṭatakṣau kūṭatakṣaḥ
Accusativekūṭatakṣam kūṭatakṣau kūṭatakṣaḥ
Instrumentalkūṭatakṣā kūṭatagbhyām kūṭatagbhiḥ
Dativekūṭatakṣe kūṭatagbhyām kūṭatagbhyaḥ
Ablativekūṭatakṣaḥ kūṭatagbhyām kūṭatagbhyaḥ
Genitivekūṭatakṣaḥ kūṭatakṣoḥ kūṭatakṣām
Locativekūṭatakṣi kūṭatakṣoḥ kūṭatakṣu

Compound kūṭatak -

Adverb -kūṭatak

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria