Declension table of ?kūṭasākṣya

Deva

NeuterSingularDualPlural
Nominativekūṭasākṣyam kūṭasākṣye kūṭasākṣyāṇi
Vocativekūṭasākṣya kūṭasākṣye kūṭasākṣyāṇi
Accusativekūṭasākṣyam kūṭasākṣye kūṭasākṣyāṇi
Instrumentalkūṭasākṣyeṇa kūṭasākṣyābhyām kūṭasākṣyaiḥ
Dativekūṭasākṣyāya kūṭasākṣyābhyām kūṭasākṣyebhyaḥ
Ablativekūṭasākṣyāt kūṭasākṣyābhyām kūṭasākṣyebhyaḥ
Genitivekūṭasākṣyasya kūṭasākṣyayoḥ kūṭasākṣyāṇām
Locativekūṭasākṣye kūṭasākṣyayoḥ kūṭasākṣyeṣu

Compound kūṭasākṣya -

Adverb -kūṭasākṣyam -kūṭasākṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria