Declension table of ?kūṭārthabhāṣitā

Deva

FeminineSingularDualPlural
Nominativekūṭārthabhāṣitā kūṭārthabhāṣite kūṭārthabhāṣitāḥ
Vocativekūṭārthabhāṣite kūṭārthabhāṣite kūṭārthabhāṣitāḥ
Accusativekūṭārthabhāṣitām kūṭārthabhāṣite kūṭārthabhāṣitāḥ
Instrumentalkūṭārthabhāṣitayā kūṭārthabhāṣitābhyām kūṭārthabhāṣitābhiḥ
Dativekūṭārthabhāṣitāyai kūṭārthabhāṣitābhyām kūṭārthabhāṣitābhyaḥ
Ablativekūṭārthabhāṣitāyāḥ kūṭārthabhāṣitābhyām kūṭārthabhāṣitābhyaḥ
Genitivekūṭārthabhāṣitāyāḥ kūṭārthabhāṣitayoḥ kūṭārthabhāṣitānām
Locativekūṭārthabhāṣitāyām kūṭārthabhāṣitayoḥ kūṭārthabhāṣitāsu

Adverb -kūṭārthabhāṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria