Declension table of ?kūṭākṣa

Deva

MasculineSingularDualPlural
Nominativekūṭākṣaḥ kūṭākṣau kūṭākṣāḥ
Vocativekūṭākṣa kūṭākṣau kūṭākṣāḥ
Accusativekūṭākṣam kūṭākṣau kūṭākṣān
Instrumentalkūṭākṣeṇa kūṭākṣābhyām kūṭākṣaiḥ kūṭākṣebhiḥ
Dativekūṭākṣāya kūṭākṣābhyām kūṭākṣebhyaḥ
Ablativekūṭākṣāt kūṭākṣābhyām kūṭākṣebhyaḥ
Genitivekūṭākṣasya kūṭākṣayoḥ kūṭākṣāṇām
Locativekūṭākṣe kūṭākṣayoḥ kūṭākṣeṣu

Compound kūṭākṣa -

Adverb -kūṭākṣam -kūṭākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria