Declension table of ?kūṣmāṇḍī

Deva

FeminineSingularDualPlural
Nominativekūṣmāṇḍī kūṣmāṇḍyau kūṣmāṇḍyaḥ
Vocativekūṣmāṇḍi kūṣmāṇḍyau kūṣmāṇḍyaḥ
Accusativekūṣmāṇḍīm kūṣmāṇḍyau kūṣmāṇḍīḥ
Instrumentalkūṣmāṇḍyā kūṣmāṇḍībhyām kūṣmāṇḍībhiḥ
Dativekūṣmāṇḍyai kūṣmāṇḍībhyām kūṣmāṇḍībhyaḥ
Ablativekūṣmāṇḍyāḥ kūṣmāṇḍībhyām kūṣmāṇḍībhyaḥ
Genitivekūṣmāṇḍyāḥ kūṣmāṇḍyoḥ kūṣmāṇḍīnām
Locativekūṣmāṇḍyām kūṣmāṇḍyoḥ kūṣmāṇḍīṣu

Compound kūṣmāṇḍi - kūṣmāṇḍī -

Adverb -kūṣmāṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria