Declension table of kūṣmāṇḍa

Deva

NeuterSingularDualPlural
Nominativekūṣmāṇḍam kūṣmāṇḍe kūṣmāṇḍāni
Vocativekūṣmāṇḍa kūṣmāṇḍe kūṣmāṇḍāni
Accusativekūṣmāṇḍam kūṣmāṇḍe kūṣmāṇḍāni
Instrumentalkūṣmāṇḍena kūṣmāṇḍābhyām kūṣmāṇḍaiḥ
Dativekūṣmāṇḍāya kūṣmāṇḍābhyām kūṣmāṇḍebhyaḥ
Ablativekūṣmāṇḍāt kūṣmāṇḍābhyām kūṣmāṇḍebhyaḥ
Genitivekūṣmāṇḍasya kūṣmāṇḍayoḥ kūṣmāṇḍānām
Locativekūṣmāṇḍe kūṣmāṇḍayoḥ kūṣmāṇḍeṣu

Compound kūṣmāṇḍa -

Adverb -kūṣmāṇḍam -kūṣmāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria