Declension table of ?kūṇika

Deva

MasculineSingularDualPlural
Nominativekūṇikaḥ kūṇikau kūṇikāḥ
Vocativekūṇika kūṇikau kūṇikāḥ
Accusativekūṇikam kūṇikau kūṇikān
Instrumentalkūṇikena kūṇikābhyām kūṇikaiḥ kūṇikebhiḥ
Dativekūṇikāya kūṇikābhyām kūṇikebhyaḥ
Ablativekūṇikāt kūṇikābhyām kūṇikebhyaḥ
Genitivekūṇikasya kūṇikayoḥ kūṇikānām
Locativekūṇike kūṇikayoḥ kūṇikeṣu

Compound kūṇika -

Adverb -kūṇikam -kūṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria