Declension table of ?kutūhalita

Deva

NeuterSingularDualPlural
Nominativekutūhalitam kutūhalite kutūhalitāni
Vocativekutūhalita kutūhalite kutūhalitāni
Accusativekutūhalitam kutūhalite kutūhalitāni
Instrumentalkutūhalitena kutūhalitābhyām kutūhalitaiḥ
Dativekutūhalitāya kutūhalitābhyām kutūhalitebhyaḥ
Ablativekutūhalitāt kutūhalitābhyām kutūhalitebhyaḥ
Genitivekutūhalitasya kutūhalitayoḥ kutūhalitānām
Locativekutūhalite kutūhalitayoḥ kutūhaliteṣu

Compound kutūhalita -

Adverb -kutūhalitam -kutūhalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria