Declension table of ?kusumitalatā

Deva

FeminineSingularDualPlural
Nominativekusumitalatā kusumitalate kusumitalatāḥ
Vocativekusumitalate kusumitalate kusumitalatāḥ
Accusativekusumitalatām kusumitalate kusumitalatāḥ
Instrumentalkusumitalatayā kusumitalatābhyām kusumitalatābhiḥ
Dativekusumitalatāyai kusumitalatābhyām kusumitalatābhyaḥ
Ablativekusumitalatāyāḥ kusumitalatābhyām kusumitalatābhyaḥ
Genitivekusumitalatāyāḥ kusumitalatayoḥ kusumitalatānām
Locativekusumitalatāyām kusumitalatayoḥ kusumitalatāsu

Adverb -kusumitalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria