Declension table of ?kusumbhavatā

Deva

FeminineSingularDualPlural
Nominativekusumbhavatā kusumbhavate kusumbhavatāḥ
Vocativekusumbhavate kusumbhavate kusumbhavatāḥ
Accusativekusumbhavatām kusumbhavate kusumbhavatāḥ
Instrumentalkusumbhavatayā kusumbhavatābhyām kusumbhavatābhiḥ
Dativekusumbhavatāyai kusumbhavatābhyām kusumbhavatābhyaḥ
Ablativekusumbhavatāyāḥ kusumbhavatābhyām kusumbhavatābhyaḥ
Genitivekusumbhavatāyāḥ kusumbhavatayoḥ kusumbhavatānām
Locativekusumbhavatāyām kusumbhavatayoḥ kusumbhavatāsu

Adverb -kusumbhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria