Declension table of ?kusumavat

Deva

MasculineSingularDualPlural
Nominativekusumavān kusumavantau kusumavantaḥ
Vocativekusumavan kusumavantau kusumavantaḥ
Accusativekusumavantam kusumavantau kusumavataḥ
Instrumentalkusumavatā kusumavadbhyām kusumavadbhiḥ
Dativekusumavate kusumavadbhyām kusumavadbhyaḥ
Ablativekusumavataḥ kusumavadbhyām kusumavadbhyaḥ
Genitivekusumavataḥ kusumavatoḥ kusumavatām
Locativekusumavati kusumavatoḥ kusumavatsu

Compound kusumavat -

Adverb -kusumavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria