Declension table of ?kusumastabaka

Deva

MasculineSingularDualPlural
Nominativekusumastabakaḥ kusumastabakau kusumastabakāḥ
Vocativekusumastabaka kusumastabakau kusumastabakāḥ
Accusativekusumastabakam kusumastabakau kusumastabakān
Instrumentalkusumastabakena kusumastabakābhyām kusumastabakaiḥ kusumastabakebhiḥ
Dativekusumastabakāya kusumastabakābhyām kusumastabakebhyaḥ
Ablativekusumastabakāt kusumastabakābhyām kusumastabakebhyaḥ
Genitivekusumastabakasya kusumastabakayoḥ kusumastabakānām
Locativekusumastabake kusumastabakayoḥ kusumastabakeṣu

Compound kusumastabaka -

Adverb -kusumastabakam -kusumastabakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria