Declension table of ?kusumasanātha

Deva

MasculineSingularDualPlural
Nominativekusumasanāthaḥ kusumasanāthau kusumasanāthāḥ
Vocativekusumasanātha kusumasanāthau kusumasanāthāḥ
Accusativekusumasanātham kusumasanāthau kusumasanāthān
Instrumentalkusumasanāthena kusumasanāthābhyām kusumasanāthaiḥ kusumasanāthebhiḥ
Dativekusumasanāthāya kusumasanāthābhyām kusumasanāthebhyaḥ
Ablativekusumasanāthāt kusumasanāthābhyām kusumasanāthebhyaḥ
Genitivekusumasanāthasya kusumasanāthayoḥ kusumasanāthānām
Locativekusumasanāthe kusumasanāthayoḥ kusumasanātheṣu

Compound kusumasanātha -

Adverb -kusumasanātham -kusumasanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria