Declension table of ?kusumaprabha

Deva

MasculineSingularDualPlural
Nominativekusumaprabhaḥ kusumaprabhau kusumaprabhāḥ
Vocativekusumaprabha kusumaprabhau kusumaprabhāḥ
Accusativekusumaprabham kusumaprabhau kusumaprabhān
Instrumentalkusumaprabheṇa kusumaprabhābhyām kusumaprabhaiḥ kusumaprabhebhiḥ
Dativekusumaprabhāya kusumaprabhābhyām kusumaprabhebhyaḥ
Ablativekusumaprabhāt kusumaprabhābhyām kusumaprabhebhyaḥ
Genitivekusumaprabhasya kusumaprabhayoḥ kusumaprabhāṇām
Locativekusumaprabhe kusumaprabhayoḥ kusumaprabheṣu

Compound kusumaprabha -

Adverb -kusumaprabham -kusumaprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria