Declension table of ?kusumalatā

Deva

FeminineSingularDualPlural
Nominativekusumalatā kusumalate kusumalatāḥ
Vocativekusumalate kusumalate kusumalatāḥ
Accusativekusumalatām kusumalate kusumalatāḥ
Instrumentalkusumalatayā kusumalatābhyām kusumalatābhiḥ
Dativekusumalatāyai kusumalatābhyām kusumalatābhyaḥ
Ablativekusumalatāyāḥ kusumalatābhyām kusumalatābhyaḥ
Genitivekusumalatāyāḥ kusumalatayoḥ kusumalatānām
Locativekusumalatāyām kusumalatayoḥ kusumalatāsu

Adverb -kusumalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria