Declension table of ?kusumajaya

Deva

MasculineSingularDualPlural
Nominativekusumajayaḥ kusumajayau kusumajayāḥ
Vocativekusumajaya kusumajayau kusumajayāḥ
Accusativekusumajayam kusumajayau kusumajayān
Instrumentalkusumajayena kusumajayābhyām kusumajayaiḥ kusumajayebhiḥ
Dativekusumajayāya kusumajayābhyām kusumajayebhyaḥ
Ablativekusumajayāt kusumajayābhyām kusumajayebhyaḥ
Genitivekusumajayasya kusumajayayoḥ kusumajayānām
Locativekusumajaye kusumajayayoḥ kusumajayeṣu

Compound kusumajaya -

Adverb -kusumajayam -kusumajayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria