Declension table of kusumadhanus

Deva

MasculineSingularDualPlural
Nominativekusumadhanuḥ kusumadhanuṣau kusumadhanuṣaḥ
Vocativekusumadhanuḥ kusumadhanuṣau kusumadhanuṣaḥ
Accusativekusumadhanuṣam kusumadhanuṣau kusumadhanuṣaḥ
Instrumentalkusumadhanuṣā kusumadhanurbhyām kusumadhanurbhiḥ
Dativekusumadhanuṣe kusumadhanurbhyām kusumadhanurbhyaḥ
Ablativekusumadhanuṣaḥ kusumadhanurbhyām kusumadhanurbhyaḥ
Genitivekusumadhanuṣaḥ kusumadhanuṣoḥ kusumadhanuṣām
Locativekusumadhanuṣi kusumadhanuṣoḥ kusumadhanuḥṣu

Compound kusumadhanus -

Adverb -kusumadhanus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria