Declension table of ?kusumābhijña

Deva

MasculineSingularDualPlural
Nominativekusumābhijñaḥ kusumābhijñau kusumābhijñāḥ
Vocativekusumābhijña kusumābhijñau kusumābhijñāḥ
Accusativekusumābhijñam kusumābhijñau kusumābhijñān
Instrumentalkusumābhijñena kusumābhijñābhyām kusumābhijñaiḥ kusumābhijñebhiḥ
Dativekusumābhijñāya kusumābhijñābhyām kusumābhijñebhyaḥ
Ablativekusumābhijñāt kusumābhijñābhyām kusumābhijñebhyaḥ
Genitivekusumābhijñasya kusumābhijñayoḥ kusumābhijñānām
Locativekusumābhijñe kusumābhijñayoḥ kusumābhijñeṣu

Compound kusumābhijña -

Adverb -kusumābhijñam -kusumābhijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria