Declension table of ?kusita

Deva

MasculineSingularDualPlural
Nominativekusitaḥ kusitau kusitāḥ
Vocativekusita kusitau kusitāḥ
Accusativekusitam kusitau kusitān
Instrumentalkusitena kusitābhyām kusitaiḥ kusitebhiḥ
Dativekusitāya kusitābhyām kusitebhyaḥ
Ablativekusitāt kusitābhyām kusitebhyaḥ
Genitivekusitasya kusitayoḥ kusitānām
Locativekusite kusitayoḥ kusiteṣu

Compound kusita -

Adverb -kusitam -kusitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria