Declension table of ?kusindha

Deva

NeuterSingularDualPlural
Nominativekusindham kusindhe kusindhāni
Vocativekusindha kusindhe kusindhāni
Accusativekusindham kusindhe kusindhāni
Instrumentalkusindhena kusindhābhyām kusindhaiḥ
Dativekusindhāya kusindhābhyām kusindhebhyaḥ
Ablativekusindhāt kusindhābhyām kusindhebhyaḥ
Genitivekusindhasya kusindhayoḥ kusindhānām
Locativekusindhe kusindhayoḥ kusindheṣu

Compound kusindha -

Adverb -kusindham -kusindhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria