Declension table of ?kusida

Deva

MasculineSingularDualPlural
Nominativekusidaḥ kusidau kusidāḥ
Vocativekusida kusidau kusidāḥ
Accusativekusidam kusidau kusidān
Instrumentalkusidena kusidābhyām kusidaiḥ kusidebhiḥ
Dativekusidāya kusidābhyām kusidebhyaḥ
Ablativekusidāt kusidābhyām kusidebhyaḥ
Genitivekusidasya kusidayoḥ kusidānām
Locativekuside kusidayoḥ kusideṣu

Compound kusida -

Adverb -kusidam -kusidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria