Declension table of ?kuruvaṃśa

Deva

MasculineSingularDualPlural
Nominativekuruvaṃśaḥ kuruvaṃśau kuruvaṃśāḥ
Vocativekuruvaṃśa kuruvaṃśau kuruvaṃśāḥ
Accusativekuruvaṃśam kuruvaṃśau kuruvaṃśān
Instrumentalkuruvaṃśena kuruvaṃśābhyām kuruvaṃśaiḥ kuruvaṃśebhiḥ
Dativekuruvaṃśāya kuruvaṃśābhyām kuruvaṃśebhyaḥ
Ablativekuruvaṃśāt kuruvaṃśābhyām kuruvaṃśebhyaḥ
Genitivekuruvaṃśasya kuruvaṃśayoḥ kuruvaṃśānām
Locativekuruvaṃśe kuruvaṃśayoḥ kuruvaṃśeṣu

Compound kuruvaṃśa -

Adverb -kuruvaṃśam -kuruvaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria