Declension table of ?kurupāṇḍava

Deva

MasculineSingularDualPlural
Nominativekurupāṇḍavaḥ kurupāṇḍavau kurupāṇḍavāḥ
Vocativekurupāṇḍava kurupāṇḍavau kurupāṇḍavāḥ
Accusativekurupāṇḍavam kurupāṇḍavau kurupāṇḍavān
Instrumentalkurupāṇḍavena kurupāṇḍavābhyām kurupāṇḍavaiḥ kurupāṇḍavebhiḥ
Dativekurupāṇḍavāya kurupāṇḍavābhyām kurupāṇḍavebhyaḥ
Ablativekurupāṇḍavāt kurupāṇḍavābhyām kurupāṇḍavebhyaḥ
Genitivekurupāṇḍavasya kurupāṇḍavayoḥ kurupāṇḍavānām
Locativekurupāṇḍave kurupāṇḍavayoḥ kurupāṇḍaveṣu

Compound kurupāṇḍava -

Adverb -kurupāṇḍavam -kurupāṇḍavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria