Declension table of ?kuruṅga

Deva

MasculineSingularDualPlural
Nominativekuruṅgaḥ kuruṅgau kuruṅgāḥ
Vocativekuruṅga kuruṅgau kuruṅgāḥ
Accusativekuruṅgam kuruṅgau kuruṅgān
Instrumentalkuruṅgeṇa kuruṅgābhyām kuruṅgaiḥ kuruṅgebhiḥ
Dativekuruṅgāya kuruṅgābhyām kuruṅgebhyaḥ
Ablativekuruṅgāt kuruṅgābhyām kuruṅgebhyaḥ
Genitivekuruṅgasya kuruṅgayoḥ kuruṅgāṇām
Locativekuruṅge kuruṅgayoḥ kuruṅgeṣu

Compound kuruṅga -

Adverb -kuruṅgam -kuruṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria