Declension table of ?kurubāhu

Deva

MasculineSingularDualPlural
Nominativekurubāhuḥ kurubāhū kurubāhavaḥ
Vocativekurubāho kurubāhū kurubāhavaḥ
Accusativekurubāhum kurubāhū kurubāhūn
Instrumentalkurubāhuṇā kurubāhubhyām kurubāhubhiḥ
Dativekurubāhave kurubāhubhyām kurubāhubhyaḥ
Ablativekurubāhoḥ kurubāhubhyām kurubāhubhyaḥ
Genitivekurubāhoḥ kurubāhvoḥ kurubāhūṇām
Locativekurubāhau kurubāhvoḥ kurubāhuṣu

Compound kurubāhu -

Adverb -kurubāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria