Declension table of ?kuruṇṭha

Deva

MasculineSingularDualPlural
Nominativekuruṇṭhaḥ kuruṇṭhau kuruṇṭhāḥ
Vocativekuruṇṭha kuruṇṭhau kuruṇṭhāḥ
Accusativekuruṇṭham kuruṇṭhau kuruṇṭhān
Instrumentalkuruṇṭhena kuruṇṭhābhyām kuruṇṭhaiḥ kuruṇṭhebhiḥ
Dativekuruṇṭhāya kuruṇṭhābhyām kuruṇṭhebhyaḥ
Ablativekuruṇṭhāt kuruṇṭhābhyām kuruṇṭhebhyaḥ
Genitivekuruṇṭhasya kuruṇṭhayoḥ kuruṇṭhānām
Locativekuruṇṭhe kuruṇṭhayoḥ kuruṇṭheṣu

Compound kuruṇṭha -

Adverb -kuruṇṭham -kuruṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria