Declension table of ?kuraṅganābhi

Deva

MasculineSingularDualPlural
Nominativekuraṅganābhiḥ kuraṅganābhī kuraṅganābhayaḥ
Vocativekuraṅganābhe kuraṅganābhī kuraṅganābhayaḥ
Accusativekuraṅganābhim kuraṅganābhī kuraṅganābhīn
Instrumentalkuraṅganābhinā kuraṅganābhibhyām kuraṅganābhibhiḥ
Dativekuraṅganābhaye kuraṅganābhibhyām kuraṅganābhibhyaḥ
Ablativekuraṅganābheḥ kuraṅganābhibhyām kuraṅganābhibhyaḥ
Genitivekuraṅganābheḥ kuraṅganābhyoḥ kuraṅganābhīnām
Locativekuraṅganābhau kuraṅganābhyoḥ kuraṅganābhiṣu

Compound kuraṅganābhi -

Adverb -kuraṅganābhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria