Declension table of ?kuraṅgākṣī

Deva

FeminineSingularDualPlural
Nominativekuraṅgākṣī kuraṅgākṣyau kuraṅgākṣyaḥ
Vocativekuraṅgākṣi kuraṅgākṣyau kuraṅgākṣyaḥ
Accusativekuraṅgākṣīm kuraṅgākṣyau kuraṅgākṣīḥ
Instrumentalkuraṅgākṣyā kuraṅgākṣībhyām kuraṅgākṣībhiḥ
Dativekuraṅgākṣyai kuraṅgākṣībhyām kuraṅgākṣībhyaḥ
Ablativekuraṅgākṣyāḥ kuraṅgākṣībhyām kuraṅgākṣībhyaḥ
Genitivekuraṅgākṣyāḥ kuraṅgākṣyoḥ kuraṅgākṣīṇām
Locativekuraṅgākṣyām kuraṅgākṣyoḥ kuraṅgākṣīṣu

Compound kuraṅgākṣi - kuraṅgākṣī -

Adverb -kuraṅgākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria