Declension table of ?kuntisurāṣṭra

Deva

MasculineSingularDualPlural
Nominativekuntisurāṣṭraḥ kuntisurāṣṭrau kuntisurāṣṭrāḥ
Vocativekuntisurāṣṭra kuntisurāṣṭrau kuntisurāṣṭrāḥ
Accusativekuntisurāṣṭram kuntisurāṣṭrau kuntisurāṣṭrān
Instrumentalkuntisurāṣṭreṇa kuntisurāṣṭrābhyām kuntisurāṣṭraiḥ kuntisurāṣṭrebhiḥ
Dativekuntisurāṣṭrāya kuntisurāṣṭrābhyām kuntisurāṣṭrebhyaḥ
Ablativekuntisurāṣṭrāt kuntisurāṣṭrābhyām kuntisurāṣṭrebhyaḥ
Genitivekuntisurāṣṭrasya kuntisurāṣṭrayoḥ kuntisurāṣṭrāṇām
Locativekuntisurāṣṭre kuntisurāṣṭrayoḥ kuntisurāṣṭreṣu

Compound kuntisurāṣṭra -

Adverb -kuntisurāṣṭram -kuntisurāṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria