Declension table of ?kuntīmātṛ

Deva

MasculineSingularDualPlural
Nominativekuntīmātā kuntīmātārau kuntīmātāraḥ
Vocativekuntīmātaḥ kuntīmātārau kuntīmātāraḥ
Accusativekuntīmātāram kuntīmātārau kuntīmātṝn
Instrumentalkuntīmātrā kuntīmātṛbhyām kuntīmātṛbhiḥ
Dativekuntīmātre kuntīmātṛbhyām kuntīmātṛbhyaḥ
Ablativekuntīmātuḥ kuntīmātṛbhyām kuntīmātṛbhyaḥ
Genitivekuntīmātuḥ kuntīmātroḥ kuntīmātṝṇām
Locativekuntīmātari kuntīmātroḥ kuntīmātṛṣu

Compound kuntīmātṛ -

Adverb -kuntīmātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria