Declension table of ?kuntaprāvaraṇa

Deva

MasculineSingularDualPlural
Nominativekuntaprāvaraṇaḥ kuntaprāvaraṇau kuntaprāvaraṇāḥ
Vocativekuntaprāvaraṇa kuntaprāvaraṇau kuntaprāvaraṇāḥ
Accusativekuntaprāvaraṇam kuntaprāvaraṇau kuntaprāvaraṇān
Instrumentalkuntaprāvaraṇena kuntaprāvaraṇābhyām kuntaprāvaraṇaiḥ kuntaprāvaraṇebhiḥ
Dativekuntaprāvaraṇāya kuntaprāvaraṇābhyām kuntaprāvaraṇebhyaḥ
Ablativekuntaprāvaraṇāt kuntaprāvaraṇābhyām kuntaprāvaraṇebhyaḥ
Genitivekuntaprāvaraṇasya kuntaprāvaraṇayoḥ kuntaprāvaraṇānām
Locativekuntaprāvaraṇe kuntaprāvaraṇayoḥ kuntaprāvaraṇeṣu

Compound kuntaprāvaraṇa -

Adverb -kuntaprāvaraṇam -kuntaprāvaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria