Declension table of ?kundasamadantā

Deva

FeminineSingularDualPlural
Nominativekundasamadantā kundasamadante kundasamadantāḥ
Vocativekundasamadante kundasamadante kundasamadantāḥ
Accusativekundasamadantām kundasamadante kundasamadantāḥ
Instrumentalkundasamadantayā kundasamadantābhyām kundasamadantābhiḥ
Dativekundasamadantāyai kundasamadantābhyām kundasamadantābhyaḥ
Ablativekundasamadantāyāḥ kundasamadantābhyām kundasamadantābhyaḥ
Genitivekundasamadantāyāḥ kundasamadantayoḥ kundasamadantānām
Locativekundasamadantāyām kundasamadantayoḥ kundasamadantāsu

Adverb -kundasamadantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria