Declension table of ?kundasamadanta

Deva

NeuterSingularDualPlural
Nominativekundasamadantam kundasamadante kundasamadantāni
Vocativekundasamadanta kundasamadante kundasamadantāni
Accusativekundasamadantam kundasamadante kundasamadantāni
Instrumentalkundasamadantena kundasamadantābhyām kundasamadantaiḥ
Dativekundasamadantāya kundasamadantābhyām kundasamadantebhyaḥ
Ablativekundasamadantāt kundasamadantābhyām kundasamadantebhyaḥ
Genitivekundasamadantasya kundasamadantayoḥ kundasamadantānām
Locativekundasamadante kundasamadantayoḥ kundasamadanteṣu

Compound kundasamadanta -

Adverb -kundasamadantam -kundasamadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria