Declension table of ?kundara

Deva

MasculineSingularDualPlural
Nominativekundaraḥ kundarau kundarāḥ
Vocativekundara kundarau kundarāḥ
Accusativekundaram kundarau kundarān
Instrumentalkundareṇa kundarābhyām kundaraiḥ kundarebhiḥ
Dativekundarāya kundarābhyām kundarebhyaḥ
Ablativekundarāt kundarābhyām kundarebhyaḥ
Genitivekundarasya kundarayoḥ kundarāṇām
Locativekundare kundarayoḥ kundareṣu

Compound kundara -

Adverb -kundaram -kundarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria