Declension table of ?kumudinīvanitā

Deva

FeminineSingularDualPlural
Nominativekumudinīvanitā kumudinīvanite kumudinīvanitāḥ
Vocativekumudinīvanite kumudinīvanite kumudinīvanitāḥ
Accusativekumudinīvanitām kumudinīvanite kumudinīvanitāḥ
Instrumentalkumudinīvanitayā kumudinīvanitābhyām kumudinīvanitābhiḥ
Dativekumudinīvanitāyai kumudinīvanitābhyām kumudinīvanitābhyaḥ
Ablativekumudinīvanitāyāḥ kumudinīvanitābhyām kumudinīvanitābhyaḥ
Genitivekumudinīvanitāyāḥ kumudinīvanitayoḥ kumudinīvanitānām
Locativekumudinīvanitāyām kumudinīvanitayoḥ kumudinīvanitāsu

Adverb -kumudinīvanitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria