Declension table of ?kumbhanābha

Deva

MasculineSingularDualPlural
Nominativekumbhanābhaḥ kumbhanābhau kumbhanābhāḥ
Vocativekumbhanābha kumbhanābhau kumbhanābhāḥ
Accusativekumbhanābham kumbhanābhau kumbhanābhān
Instrumentalkumbhanābhena kumbhanābhābhyām kumbhanābhaiḥ kumbhanābhebhiḥ
Dativekumbhanābhāya kumbhanābhābhyām kumbhanābhebhyaḥ
Ablativekumbhanābhāt kumbhanābhābhyām kumbhanābhebhyaḥ
Genitivekumbhanābhasya kumbhanābhayoḥ kumbhanābhānām
Locativekumbhanābhe kumbhanābhayoḥ kumbhanābheṣu

Compound kumbhanābha -

Adverb -kumbhanābham -kumbhanābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria