Declension table of ?kumārīśvaśuraka

Deva

MasculineSingularDualPlural
Nominativekumārīśvaśurakaḥ kumārīśvaśurakau kumārīśvaśurakāḥ
Vocativekumārīśvaśuraka kumārīśvaśurakau kumārīśvaśurakāḥ
Accusativekumārīśvaśurakam kumārīśvaśurakau kumārīśvaśurakān
Instrumentalkumārīśvaśurakeṇa kumārīśvaśurakābhyām kumārīśvaśurakaiḥ kumārīśvaśurakebhiḥ
Dativekumārīśvaśurakāya kumārīśvaśurakābhyām kumārīśvaśurakebhyaḥ
Ablativekumārīśvaśurakāt kumārīśvaśurakābhyām kumārīśvaśurakebhyaḥ
Genitivekumārīśvaśurakasya kumārīśvaśurakayoḥ kumārīśvaśurakāṇām
Locativekumārīśvaśurake kumārīśvaśurakayoḥ kumārīśvaśurakeṣu

Compound kumārīśvaśuraka -

Adverb -kumārīśvaśurakam -kumārīśvaśurakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria